H 396-40 Pīṭhāvatāra(stava)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: H 396/40
Title: Pīṭhāvatāra[stava]
Dimensions: 31 x 14.1 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:
Reel No. H 396-40 Inventory No. 53352
Title Pīṭhāvatārastava
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete, damaged
Size 31.0 x 14.1 cm
Folios 4
Lines per Folio 9
Foliation figures in right margin of the verso side
Owner / Deliverer Lalitānanda
Place of Deposit Patan
Accession No. H 7229
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
oṃ namaḥś (!) caṇḍikāyai || ||
brahmāṇī brahmasāvitrī brahmatatva(!)vibhedinī ||
catubhujāṃ (!) catuvaktraṃ (!) catuveda(!)parāyinī (!) ||
catubhujavilaṃ (!) vyāpi (!) caturjugaparāyanī (!) ||
haṃsayuktavimānasthā saumyarūpipitāmahī ||
pustakaṃ jāpyamālaṃ ca †varadābhayapānanā †||
pītapuṣparatāṃ (!) devī pītāṅgī pītavāsinī ||
pūrvapīṭhe sthitā nityaṃ pītagaṃdhānulepinī ||
uḍuṃvaratarāvasthā prayāgakṣetranivāsinī ||
pūrvapīṭhe sthitā nityaṃ brahmaśakti(!)namostu te || 1 || (fol.1r1-5 )
End
āyur ārogyam aiśvaryye (!) dhanardhānyaṃ(!)†avyave†dhanaṃ ||
dharmārthakāmamokṣānāṃ(!)jasa(!)saubhāgyam uttamaṃ ||
ṛddhisiddhiśriyaṃ lakṣmīvidyājñānasuraṃjitaṃ ||
buddhiprajñāsumitraṃ ca vṛdhite (!) ca dine dine ||
sakāma†lara†na tasya utpāte nāsayat(!)sadā ||
sarvaroga (!) prasasyanti<ref name="ftn1">Read: sarvarogāḥ praśāmyanti</ref>(!) dīrgham āyu (!) ca labhyate || (fol.4r4-7 )
Colophon
iti śrīpīṭhanṛtyadaivyāmate pīṭhāvatāre stava (!) samāpta(!) || ❁ ||
kvākvāśaḥ (!) kva śamīraṇaḥ kva dahanaḥ kvāpaḥ kva viśvambharā kva brahmā kva janārdanaḥ kva bhujagaḥ kveśaḥ kva devāsuraḥ kalpāntāra(!)bhaṭair naṭaḥ pralayataḥ śrīsiddhiyogeśvarakrīḍānāṭakanāyako vijayate devo mahābhairavaḥ ||
mahākālaṃ mahāraudraṃ mahākṛṣṇāṃjanaṃ prabhaṃ
sthūlarūpaṃ mahākāya (!) katṛkāpāladhāriṇe
khaḍgapheṭakadharaṃ devaṃ trinetrajvalanaprabhaṃ
namastestu mahākālaṃ śabhu(!)saṃhārakāriṇaṃ(!) || || || (fol.4r7-v2 )
Microfilm Details
Reel No. H 396/40
Date of Filming 10-04-79
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 10-06-2003
Bibliography
<references/>